अप + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपश्चोतिष्यति
अपश्चोतिष्यतः
अपश्चोतिष्यन्ति
मध्यम
अपश्चोतिष्यसि
अपश्चोतिष्यथः
अपश्चोतिष्यथ
उत्तम
अपश्चोतिष्यामि
अपश्चोतिष्यावः
अपश्चोतिष्यामः