अप + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपश्चोतिता
अपश्चोतितारौ
अपश्चोतितारः
मध्यम
अपश्चोतितासि
अपश्चोतितास्थः
अपश्चोतितास्थ
उत्तम
अपश्चोतितास्मि
अपश्चोतितास्वः
अपश्चोतितास्मः