अप + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपाश्चुतत् / अपाश्चुतद् / अपाश्चोतीत् / अपाश्चोतीद्
अपाश्चुतताम् / अपाश्चोतिष्टाम्
अपाश्चुतन् / अपाश्चोतिषुः
मध्यम
अपाश्चुतः / अपाश्चोतीः
अपाश्चुततम् / अपाश्चोतिष्टम्
अपाश्चुतत / अपाश्चोतिष्ट
उत्तम
अपाश्चुतम् / अपाश्चोतिषम्
अपाश्चुताव / अपाश्चोतिष्व
अपाश्चुताम / अपाश्चोतिष्म