अप + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपचुश्चोत
अपचुश्चुततुः
अपचुश्चुतुः
मध्यम
अपचुश्चोतिथ
अपचुश्चुतथुः
अपचुश्चुत
उत्तम
अपचुश्चोत
अपचुश्चुतिव
अपचुश्चुतिम