अप + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपश्चोतति
अपश्चोततः
अपश्चोतन्ति
मध्यम
अपश्चोतसि
अपश्चोतथः
अपश्चोतथ
उत्तम
अपश्चोतामि
अपश्चोतावः
अपश्चोतामः