अप + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपाश्चोतत् / अपाश्चोतद्
अपाश्चोतताम्
अपाश्चोतन्
मध्यम
अपाश्चोतः
अपाश्चोततम्
अपाश्चोतत
उत्तम
अपाश्चोतम्
अपाश्चोताव
अपाश्चोताम