अप + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपश्चुत्यात् / अपश्चुत्याद्
अपश्चुत्यास्ताम्
अपश्चुत्यासुः
मध्यम
अपश्चुत्याः
अपश्चुत्यास्तम्
अपश्चुत्यास्त
उत्तम
अपश्चुत्यासम्
अपश्चुत्यास्व
अपश्चुत्यास्म