अप + शीक् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपशीकिषीष्ट
अपशीकिषीयास्ताम्
अपशीकिषीरन्
मध्यम
अपशीकिषीष्ठाः
अपशीकिषीयास्थाम्
अपशीकिषीध्वम्
उत्तम
अपशीकिषीय
अपशीकिषीवहि
अपशीकिषीमहि