अप + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपलङ्घिष्यते
अपलङ्घिष्येते
अपलङ्घिष्यन्ते
मध्यम
अपलङ्घिष्यसे
अपलङ्घिष्येथे
अपलङ्घिष्यध्वे
उत्तम
अपलङ्घिष्ये
अपलङ्घिष्यावहे
अपलङ्घिष्यामहे