अप + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपलङ्घिता
अपलङ्घितारौ
अपलङ्घितारः
मध्यम
अपलङ्घितासे
अपलङ्घितासाथे
अपलङ्घिताध्वे
उत्तम
अपलङ्घिताहे
अपलङ्घितास्वहे
अपलङ्घितास्महे