अप + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपललङ्घे
अपललङ्घाते
अपललङ्घिरे
मध्यम
अपललङ्घिषे
अपललङ्घाथे
अपललङ्घिध्वे
उत्तम
अपललङ्घे
अपललङ्घिवहे
अपललङ्घिमहे