अप + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपलङ्घति
अपलङ्घतः
अपलङ्घन्ति
मध्यम
अपलङ्घसि
अपलङ्घथः
अपलङ्घथ
उत्तम
अपलङ्घामि
अपलङ्घावः
अपलङ्घामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपललङ्घ
अपललङ्घतुः
अपललङ्घुः
मध्यम
अपललङ्घिथ
अपललङ्घथुः
अपललङ्घ
उत्तम
अपललङ्घ
अपललङ्घिव
अपललङ्घिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपलङ्घिता
अपलङ्घितारौ
अपलङ्घितारः
मध्यम
अपलङ्घितासि
अपलङ्घितास्थः
अपलङ्घितास्थ
उत्तम
अपलङ्घितास्मि
अपलङ्घितास्वः
अपलङ्घितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपलङ्घिष्यति
अपलङ्घिष्यतः
अपलङ्घिष्यन्ति
मध्यम
अपलङ्घिष्यसि
अपलङ्घिष्यथः
अपलङ्घिष्यथ
उत्तम
अपलङ्घिष्यामि
अपलङ्घिष्यावः
अपलङ्घिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपलङ्घतात् / अपलङ्घताद् / अपलङ्घतु
अपलङ्घताम्
अपलङ्घन्तु
मध्यम
अपलङ्घतात् / अपलङ्घताद् / अपलङ्घ
अपलङ्घतम्
अपलङ्घत
उत्तम
अपलङ्घानि
अपलङ्घाव
अपलङ्घाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपालङ्घत् / अपालङ्घद्
अपालङ्घताम्
अपालङ्घन्
मध्यम
अपालङ्घः
अपालङ्घतम्
अपालङ्घत
उत्तम
अपालङ्घम्
अपालङ्घाव
अपालङ्घाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपलङ्घेत् / अपलङ्घेद्
अपलङ्घेताम्
अपलङ्घेयुः
मध्यम
अपलङ्घेः
अपलङ्घेतम्
अपलङ्घेत
उत्तम
अपलङ्घेयम्
अपलङ्घेव
अपलङ्घेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपलङ्घ्यात् / अपलङ्घ्याद्
अपलङ्घ्यास्ताम्
अपलङ्घ्यासुः
मध्यम
अपलङ्घ्याः
अपलङ्घ्यास्तम्
अपलङ्घ्यास्त
उत्तम
अपलङ्घ्यासम्
अपलङ्घ्यास्व
अपलङ्घ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपालङ्घीत् / अपालङ्घीद्
अपालङ्घिष्टाम्
अपालङ्घिषुः
मध्यम
अपालङ्घीः
अपालङ्घिष्टम्
अपालङ्घिष्ट
उत्तम
अपालङ्घिषम्
अपालङ्घिष्व
अपालङ्घिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपालङ्घिष्यत् / अपालङ्घिष्यद्
अपालङ्घिष्यताम्
अपालङ्घिष्यन्
मध्यम
अपालङ्घिष्यः
अपालङ्घिष्यतम्
अपालङ्घिष्यत
उत्तम
अपालङ्घिष्यम्
अपालङ्घिष्याव
अपालङ्घिष्याम