अप + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपलङ्घेत् / अपलङ्घेद्
अपलङ्घेताम्
अपलङ्घेयुः
मध्यम
अपलङ्घेः
अपलङ्घेतम्
अपलङ्घेत
उत्तम
अपलङ्घेयम्
अपलङ्घेव
अपलङ्घेम