अप + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपलङ्घतात् / अपलङ्घताद् / अपलङ्घतु
अपलङ्घताम्
अपलङ्घन्तु
मध्यम
अपलङ्घतात् / अपलङ्घताद् / अपलङ्घ
अपलङ्घतम्
अपलङ्घत
उत्तम
अपलङ्घानि
अपलङ्घाव
अपलङ्घाम