अप + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपलङ्घिष्यति
अपलङ्घिष्यतः
अपलङ्घिष्यन्ति
मध्यम
अपलङ्घिष्यसि
अपलङ्घिष्यथः
अपलङ्घिष्यथ
उत्तम
अपलङ्घिष्यामि
अपलङ्घिष्यावः
अपलङ्घिष्यामः