अप + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपालङ्घिष्यत् / अपालङ्घिष्यद्
अपालङ्घिष्यताम्
अपालङ्घिष्यन्
मध्यम
अपालङ्घिष्यः
अपालङ्घिष्यतम्
अपालङ्घिष्यत
उत्तम
अपालङ्घिष्यम्
अपालङ्घिष्याव
अपालङ्घिष्याम