अप + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपलङ्घिता
अपलङ्घितारौ
अपलङ्घितारः
मध्यम
अपलङ्घितासि
अपलङ्घितास्थः
अपलङ्घितास्थ
उत्तम
अपलङ्घितास्मि
अपलङ्घितास्वः
अपलङ्घितास्मः