अप + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपालङ्घीत् / अपालङ्घीद्
अपालङ्घिष्टाम्
अपालङ्घिषुः
मध्यम
अपालङ्घीः
अपालङ्घिष्टम्
अपालङ्घिष्ट
उत्तम
अपालङ्घिषम्
अपालङ्घिष्व
अपालङ्घिष्म