अप + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपलङ्घति
अपलङ्घतः
अपलङ्घन्ति
मध्यम
अपलङ्घसि
अपलङ्घथः
अपलङ्घथ
उत्तम
अपलङ्घामि
अपलङ्घावः
अपलङ्घामः