अप + लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपलखति
अपलखतः
अपलखन्ति
मध्यम
अपलखसि
अपलखथः
अपलखथ
उत्तम
अपलखामि
अपलखावः
अपलखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपललाख
अपलेखतुः
अपलेखुः
मध्यम
अपलेखिथ
अपलेखथुः
अपलेख
उत्तम
अपललख / अपललाख
अपलेखिव
अपलेखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपलखिता
अपलखितारौ
अपलखितारः
मध्यम
अपलखितासि
अपलखितास्थः
अपलखितास्थ
उत्तम
अपलखितास्मि
अपलखितास्वः
अपलखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपलखिष्यति
अपलखिष्यतः
अपलखिष्यन्ति
मध्यम
अपलखिष्यसि
अपलखिष्यथः
अपलखिष्यथ
उत्तम
अपलखिष्यामि
अपलखिष्यावः
अपलखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपलखतात् / अपलखताद् / अपलखतु
अपलखताम्
अपलखन्तु
मध्यम
अपलखतात् / अपलखताद् / अपलख
अपलखतम्
अपलखत
उत्तम
अपलखानि
अपलखाव
अपलखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपालखत् / अपालखद्
अपालखताम्
अपालखन्
मध्यम
अपालखः
अपालखतम्
अपालखत
उत्तम
अपालखम्
अपालखाव
अपालखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपलखेत् / अपलखेद्
अपलखेताम्
अपलखेयुः
मध्यम
अपलखेः
अपलखेतम्
अपलखेत
उत्तम
अपलखेयम्
अपलखेव
अपलखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपलख्यात् / अपलख्याद्
अपलख्यास्ताम्
अपलख्यासुः
मध्यम
अपलख्याः
अपलख्यास्तम्
अपलख्यास्त
उत्तम
अपलख्यासम्
अपलख्यास्व
अपलख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपालाखीत् / अपालाखीद् / अपालखीत् / अपालखीद्
अपालाखिष्टाम् / अपालखिष्टाम्
अपालाखिषुः / अपालखिषुः
मध्यम
अपालाखीः / अपालखीः
अपालाखिष्टम् / अपालखिष्टम्
अपालाखिष्ट / अपालखिष्ट
उत्तम
अपालाखिषम् / अपालखिषम्
अपालाखिष्व / अपालखिष्व
अपालाखिष्म / अपालखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपालखिष्यत् / अपालखिष्यद्
अपालखिष्यताम्
अपालखिष्यन्
मध्यम
अपालखिष्यः
अपालखिष्यतम्
अपालखिष्यत
उत्तम
अपालखिष्यम्
अपालखिष्याव
अपालखिष्याम