अप + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपरङ्गति
अपरङ्गतः
अपरङ्गन्ति
मध्यम
अपरङ्गसि
अपरङ्गथः
अपरङ्गथ
उत्तम
अपरङ्गामि
अपरङ्गावः
अपरङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपररङ्ग
अपररङ्गतुः
अपररङ्गुः
मध्यम
अपररङ्गिथ
अपररङ्गथुः
अपररङ्ग
उत्तम
अपररङ्ग
अपररङ्गिव
अपररङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपरङ्गिता
अपरङ्गितारौ
अपरङ्गितारः
मध्यम
अपरङ्गितासि
अपरङ्गितास्थः
अपरङ्गितास्थ
उत्तम
अपरङ्गितास्मि
अपरङ्गितास्वः
अपरङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपरङ्गिष्यति
अपरङ्गिष्यतः
अपरङ्गिष्यन्ति
मध्यम
अपरङ्गिष्यसि
अपरङ्गिष्यथः
अपरङ्गिष्यथ
उत्तम
अपरङ्गिष्यामि
अपरङ्गिष्यावः
अपरङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपरङ्गतात् / अपरङ्गताद् / अपरङ्गतु
अपरङ्गताम्
अपरङ्गन्तु
मध्यम
अपरङ्गतात् / अपरङ्गताद् / अपरङ्ग
अपरङ्गतम्
अपरङ्गत
उत्तम
अपरङ्गाणि
अपरङ्गाव
अपरङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपारङ्गत् / अपारङ्गद्
अपारङ्गताम्
अपारङ्गन्
मध्यम
अपारङ्गः
अपारङ्गतम्
अपारङ्गत
उत्तम
अपारङ्गम्
अपारङ्गाव
अपारङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपरङ्गेत् / अपरङ्गेद्
अपरङ्गेताम्
अपरङ्गेयुः
मध्यम
अपरङ्गेः
अपरङ्गेतम्
अपरङ्गेत
उत्तम
अपरङ्गेयम्
अपरङ्गेव
अपरङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपरङ्ग्यात् / अपरङ्ग्याद्
अपरङ्ग्यास्ताम्
अपरङ्ग्यासुः
मध्यम
अपरङ्ग्याः
अपरङ्ग्यास्तम्
अपरङ्ग्यास्त
उत्तम
अपरङ्ग्यासम्
अपरङ्ग्यास्व
अपरङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपारङ्गीत् / अपारङ्गीद्
अपारङ्गिष्टाम्
अपारङ्गिषुः
मध्यम
अपारङ्गीः
अपारङ्गिष्टम्
अपारङ्गिष्ट
उत्तम
अपारङ्गिषम्
अपारङ्गिष्व
अपारङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपारङ्गिष्यत् / अपारङ्गिष्यद्
अपारङ्गिष्यताम्
अपारङ्गिष्यन्
मध्यम
अपारङ्गिष्यः
अपारङ्गिष्यतम्
अपारङ्गिष्यत
उत्तम
अपारङ्गिष्यम्
अपारङ्गिष्याव
अपारङ्गिष्याम