अप + मच् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपमचिता
अपमचितारौ
अपमचितारः
मध्यम
अपमचितासे
अपमचितासाथे
अपमचिताध्वे
उत्तम
अपमचिताहे
अपमचितास्वहे
अपमचितास्महे