अप + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपटीकिषीष्ट
अपटीकिषीयास्ताम्
अपटीकिषीरन्
मध्यम
अपटीकिषीष्ठाः
अपटीकिषीयास्थाम्
अपटीकिषीध्वम्
उत्तम
अपटीकिषीय
अपटीकिषीवहि
अपटीकिषीमहि