अप + क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपक्लन्दति
अपक्लन्दतः
अपक्लन्दन्ति
मध्यम
अपक्लन्दसि
अपक्लन्दथः
अपक्लन्दथ
उत्तम
अपक्लन्दामि
अपक्लन्दावः
अपक्लन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपचक्लन्द
अपचक्लन्दतुः
अपचक्लन्दुः
मध्यम
अपचक्लन्दिथ
अपचक्लन्दथुः
अपचक्लन्द
उत्तम
अपचक्लन्द
अपचक्लन्दिव
अपचक्लन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपक्लन्दिता
अपक्लन्दितारौ
अपक्लन्दितारः
मध्यम
अपक्लन्दितासि
अपक्लन्दितास्थः
अपक्लन्दितास्थ
उत्तम
अपक्लन्दितास्मि
अपक्लन्दितास्वः
अपक्लन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपक्लन्दिष्यति
अपक्लन्दिष्यतः
अपक्लन्दिष्यन्ति
मध्यम
अपक्लन्दिष्यसि
अपक्लन्दिष्यथः
अपक्लन्दिष्यथ
उत्तम
अपक्लन्दिष्यामि
अपक्लन्दिष्यावः
अपक्लन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपक्लन्दतात् / अपक्लन्दताद् / अपक्लन्दतु
अपक्लन्दताम्
अपक्लन्दन्तु
मध्यम
अपक्लन्दतात् / अपक्लन्दताद् / अपक्लन्द
अपक्लन्दतम्
अपक्लन्दत
उत्तम
अपक्लन्दानि
अपक्लन्दाव
अपक्लन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाक्लन्दत् / अपाक्लन्दद्
अपाक्लन्दताम्
अपाक्लन्दन्
मध्यम
अपाक्लन्दः
अपाक्लन्दतम्
अपाक्लन्दत
उत्तम
अपाक्लन्दम्
अपाक्लन्दाव
अपाक्लन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपक्लन्देत् / अपक्लन्देद्
अपक्लन्देताम्
अपक्लन्देयुः
मध्यम
अपक्लन्देः
अपक्लन्देतम्
अपक्लन्देत
उत्तम
अपक्लन्देयम्
अपक्लन्देव
अपक्लन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपक्लन्द्यात् / अपक्लन्द्याद्
अपक्लन्द्यास्ताम्
अपक्लन्द्यासुः
मध्यम
अपक्लन्द्याः
अपक्लन्द्यास्तम्
अपक्लन्द्यास्त
उत्तम
अपक्लन्द्यासम्
अपक्लन्द्यास्व
अपक्लन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाक्लन्दीत् / अपाक्लन्दीद्
अपाक्लन्दिष्टाम्
अपाक्लन्दिषुः
मध्यम
अपाक्लन्दीः
अपाक्लन्दिष्टम्
अपाक्लन्दिष्ट
उत्तम
अपाक्लन्दिषम्
अपाक्लन्दिष्व
अपाक्लन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाक्लन्दिष्यत् / अपाक्लन्दिष्यद्
अपाक्लन्दिष्यताम्
अपाक्लन्दिष्यन्
मध्यम
अपाक्लन्दिष्यः
अपाक्लन्दिष्यतम्
अपाक्लन्दिष्यत
उत्तम
अपाक्लन्दिष्यम्
अपाक्लन्दिष्याव
अपाक्लन्दिष्याम