अप + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपकत्थते
अपकत्थेते
अपकत्थन्ते
मध्यम
अपकत्थसे
अपकत्थेथे
अपकत्थध्वे
उत्तम
अपकत्थे
अपकत्थावहे
अपकत्थामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपचकत्थे
अपचकत्थाते
अपचकत्थिरे
मध्यम
अपचकत्थिषे
अपचकत्थाथे
अपचकत्थिध्वे
उत्तम
अपचकत्थे
अपचकत्थिवहे
अपचकत्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपकत्थिता
अपकत्थितारौ
अपकत्थितारः
मध्यम
अपकत्थितासे
अपकत्थितासाथे
अपकत्थिताध्वे
उत्तम
अपकत्थिताहे
अपकत्थितास्वहे
अपकत्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपकत्थिष्यते
अपकत्थिष्येते
अपकत्थिष्यन्ते
मध्यम
अपकत्थिष्यसे
अपकत्थिष्येथे
अपकत्थिष्यध्वे
उत्तम
अपकत्थिष्ये
अपकत्थिष्यावहे
अपकत्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपकत्थताम्
अपकत्थेताम्
अपकत्थन्ताम्
मध्यम
अपकत्थस्व
अपकत्थेथाम्
अपकत्थध्वम्
उत्तम
अपकत्थै
अपकत्थावहै
अपकत्थामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाकत्थत
अपाकत्थेताम्
अपाकत्थन्त
मध्यम
अपाकत्थथाः
अपाकत्थेथाम्
अपाकत्थध्वम्
उत्तम
अपाकत्थे
अपाकत्थावहि
अपाकत्थामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपकत्थेत
अपकत्थेयाताम्
अपकत्थेरन्
मध्यम
अपकत्थेथाः
अपकत्थेयाथाम्
अपकत्थेध्वम्
उत्तम
अपकत्थेय
अपकत्थेवहि
अपकत्थेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपकत्थिषीष्ट
अपकत्थिषीयास्ताम्
अपकत्थिषीरन्
मध्यम
अपकत्थिषीष्ठाः
अपकत्थिषीयास्थाम्
अपकत्थिषीध्वम्
उत्तम
अपकत्थिषीय
अपकत्थिषीवहि
अपकत्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाकत्थिष्ट
अपाकत्थिषाताम्
अपाकत्थिषत
मध्यम
अपाकत्थिष्ठाः
अपाकत्थिषाथाम्
अपाकत्थिढ्वम्
उत्तम
अपाकत्थिषि
अपाकत्थिष्वहि
अपाकत्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाकत्थिष्यत
अपाकत्थिष्येताम्
अपाकत्थिष्यन्त
मध्यम
अपाकत्थिष्यथाः
अपाकत्थिष्येथाम्
अपाकत्थिष्यध्वम्
उत्तम
अपाकत्थिष्ये
अपाकत्थिष्यावहि
अपाकत्थिष्यामहि