अप + ओख् धातुरूपाणि - ओखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपोखति
अपोखतः
अपोखन्ति
मध्यम
अपोखसि
अपोखथः
अपोखथ
उत्तम
अपोखामि
अपोखावः
अपोखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपोखाञ्चकार / अपोखांचकार / अपोखाम्बभूव / अपोखांबभूव / अपोखामास
अपोखाञ्चक्रतुः / अपोखांचक्रतुः / अपोखाम्बभूवतुः / अपोखांबभूवतुः / अपोखामासतुः
अपोखाञ्चक्रुः / अपोखांचक्रुः / अपोखाम्बभूवुः / अपोखांबभूवुः / अपोखामासुः
मध्यम
अपोखाञ्चकर्थ / अपोखांचकर्थ / अपोखाम्बभूविथ / अपोखांबभूविथ / अपोखामासिथ
अपोखाञ्चक्रथुः / अपोखांचक्रथुः / अपोखाम्बभूवथुः / अपोखांबभूवथुः / अपोखामासथुः
अपोखाञ्चक्र / अपोखांचक्र / अपोखाम्बभूव / अपोखांबभूव / अपोखामास
उत्तम
अपोखाञ्चकर / अपोखांचकर / अपोखाञ्चकार / अपोखांचकार / अपोखाम्बभूव / अपोखांबभूव / अपोखामास
अपोखाञ्चकृव / अपोखांचकृव / अपोखाम्बभूविव / अपोखांबभूविव / अपोखामासिव
अपोखाञ्चकृम / अपोखांचकृम / अपोखाम्बभूविम / अपोखांबभूविम / अपोखामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपोखिता
अपोखितारौ
अपोखितारः
मध्यम
अपोखितासि
अपोखितास्थः
अपोखितास्थ
उत्तम
अपोखितास्मि
अपोखितास्वः
अपोखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपोखिष्यति
अपोखिष्यतः
अपोखिष्यन्ति
मध्यम
अपोखिष्यसि
अपोखिष्यथः
अपोखिष्यथ
उत्तम
अपोखिष्यामि
अपोखिष्यावः
अपोखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपोखतात् / अपोखताद् / अपोखतु
अपोखताम्
अपोखन्तु
मध्यम
अपोखतात् / अपोखताद् / अपोख
अपोखतम्
अपोखत
उत्तम
अपोखानि
अपोखाव
अपोखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपौखत् / अपौखद्
अपौखताम्
अपौखन्
मध्यम
अपौखः
अपौखतम्
अपौखत
उत्तम
अपौखम्
अपौखाव
अपौखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपोखेत् / अपोखेद्
अपोखेताम्
अपोखेयुः
मध्यम
अपोखेः
अपोखेतम्
अपोखेत
उत्तम
अपोखेयम्
अपोखेव
अपोखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपोख्यात् / अपोख्याद्
अपोख्यास्ताम्
अपोख्यासुः
मध्यम
अपोख्याः
अपोख्यास्तम्
अपोख्यास्त
उत्तम
अपोख्यासम्
अपोख्यास्व
अपोख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपौखीत् / अपौखीद्
अपौखिष्टाम्
अपौखिषुः
मध्यम
अपौखीः
अपौखिष्टम्
अपौखिष्ट
उत्तम
अपौखिषम्
अपौखिष्व
अपौखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपौखिष्यत् / अपौखिष्यद्
अपौखिष्यताम्
अपौखिष्यन्
मध्यम
अपौखिष्यः
अपौखिष्यतम्
अपौखिष्यत
उत्तम
अपौखिष्यम्
अपौखिष्याव
अपौखिष्याम