अप + ओख् धातुरूपाणि - ओखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपोखाञ्चकार / अपोखांचकार / अपोखाम्बभूव / अपोखांबभूव / अपोखामास
अपोखाञ्चक्रतुः / अपोखांचक्रतुः / अपोखाम्बभूवतुः / अपोखांबभूवतुः / अपोखामासतुः
अपोखाञ्चक्रुः / अपोखांचक्रुः / अपोखाम्बभूवुः / अपोखांबभूवुः / अपोखामासुः
मध्यम
अपोखाञ्चकर्थ / अपोखांचकर्थ / अपोखाम्बभूविथ / अपोखांबभूविथ / अपोखामासिथ
अपोखाञ्चक्रथुः / अपोखांचक्रथुः / अपोखाम्बभूवथुः / अपोखांबभूवथुः / अपोखामासथुः
अपोखाञ्चक्र / अपोखांचक्र / अपोखाम्बभूव / अपोखांबभूव / अपोखामास
उत्तम
अपोखाञ्चकर / अपोखांचकर / अपोखाञ्चकार / अपोखांचकार / अपोखाम्बभूव / अपोखांबभूव / अपोखामास
अपोखाञ्चकृव / अपोखांचकृव / अपोखाम्बभूविव / अपोखांबभूविव / अपोखामासिव
अपोखाञ्चकृम / अपोखांचकृम / अपोखाम्बभूविम / अपोखांबभूविम / अपोखामासिम