अपि + ह्राद् धातुरूपाणि - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिह्रादते
अपिह्रादेते
अपिह्रादन्ते
मध्यम
अपिह्रादसे
अपिह्रादेथे
अपिह्रादध्वे
उत्तम
अपिह्रादे
अपिह्रादावहे
अपिह्रादामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिजह्रादे
अपिजह्रादाते
अपिजह्रादिरे
मध्यम
अपिजह्रादिषे
अपिजह्रादाथे
अपिजह्रादिध्वे
उत्तम
अपिजह्रादे
अपिजह्रादिवहे
अपिजह्रादिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिह्रादिता
अपिह्रादितारौ
अपिह्रादितारः
मध्यम
अपिह्रादितासे
अपिह्रादितासाथे
अपिह्रादिताध्वे
उत्तम
अपिह्रादिताहे
अपिह्रादितास्वहे
अपिह्रादितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिह्रादिष्यते
अपिह्रादिष्येते
अपिह्रादिष्यन्ते
मध्यम
अपिह्रादिष्यसे
अपिह्रादिष्येथे
अपिह्रादिष्यध्वे
उत्तम
अपिह्रादिष्ये
अपिह्रादिष्यावहे
अपिह्रादिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिह्रादताम्
अपिह्रादेताम्
अपिह्रादन्ताम्
मध्यम
अपिह्रादस्व
अपिह्रादेथाम्
अपिह्रादध्वम्
उत्तम
अपिह्रादै
अपिह्रादावहै
अपिह्रादामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यह्रादत
अप्यह्रादेताम्
अप्यह्रादन्त
मध्यम
अप्यह्रादथाः
अप्यह्रादेथाम्
अप्यह्रादध्वम्
उत्तम
अप्यह्रादे
अप्यह्रादावहि
अप्यह्रादामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिह्रादेत
अपिह्रादेयाताम्
अपिह्रादेरन्
मध्यम
अपिह्रादेथाः
अपिह्रादेयाथाम्
अपिह्रादेध्वम्
उत्तम
अपिह्रादेय
अपिह्रादेवहि
अपिह्रादेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिह्रादिषीष्ट
अपिह्रादिषीयास्ताम्
अपिह्रादिषीरन्
मध्यम
अपिह्रादिषीष्ठाः
अपिह्रादिषीयास्थाम्
अपिह्रादिषीध्वम्
उत्तम
अपिह्रादिषीय
अपिह्रादिषीवहि
अपिह्रादिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यह्रादिष्ट
अप्यह्रादिषाताम्
अप्यह्रादिषत
मध्यम
अप्यह्रादिष्ठाः
अप्यह्रादिषाथाम्
अप्यह्रादिढ्वम्
उत्तम
अप्यह्रादिषि
अप्यह्रादिष्वहि
अप्यह्रादिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यह्रादिष्यत
अप्यह्रादिष्येताम्
अप्यह्रादिष्यन्त
मध्यम
अप्यह्रादिष्यथाः
अप्यह्रादिष्येथाम्
अप्यह्रादिष्यध्वम्
उत्तम
अप्यह्रादिष्ये
अप्यह्रादिष्यावहि
अप्यह्रादिष्यामहि