अपि + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिस्रोकिता
अपिस्रोकितारौ
अपिस्रोकितारः
मध्यम
अपिस्रोकितासे
अपिस्रोकितासाथे
अपिस्रोकिताध्वे
उत्तम
अपिस्रोकिताहे
अपिस्रोकितास्वहे
अपिस्रोकितास्महे