अपि + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिसुस्रोके
अपिसुस्रोकाते
अपिसुस्रोकिरे
मध्यम
अपिसुस्रोकिषे
अपिसुस्रोकाथे
अपिसुस्रोकिध्वे
उत्तम
अपिसुस्रोके
अपिसुस्रोकिवहे
अपिसुस्रोकिमहे