अपि + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिस्रोकिषीष्ट
अपिस्रोकिषीयास्ताम्
अपिस्रोकिषीरन्
मध्यम
अपिस्रोकिषीष्ठाः
अपिस्रोकिषीयास्थाम्
अपिस्रोकिषीध्वम्
उत्तम
अपिस्रोकिषीय
अपिस्रोकिषीवहि
अपिस्रोकिषीमहि