अपि + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिस्रोकेत
अपिस्रोकेयाताम्
अपिस्रोकेरन्
मध्यम
अपिस्रोकेथाः
अपिस्रोकेयाथाम्
अपिस्रोकेध्वम्
उत्तम
अपिस्रोकेय
अपिस्रोकेवहि
अपिस्रोकेमहि