अपि + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्यस्रोकिष्ट
अप्यस्रोकिषाताम्
अप्यस्रोकिषत
मध्यम
अप्यस्रोकिष्ठाः
अप्यस्रोकिषाथाम्
अप्यस्रोकिढ्वम्
उत्तम
अप्यस्रोकिषि
अप्यस्रोकिष्वहि
अप्यस्रोकिष्महि