अपि + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्यस्रोकत
अप्यस्रोकेताम्
अप्यस्रोकन्त
मध्यम
अप्यस्रोकथाः
अप्यस्रोकेथाम्
अप्यस्रोकध्वम्
उत्तम
अप्यस्रोके
अप्यस्रोकावहि
अप्यस्रोकामहि