अपि + रिङ्ग् धातुरूपाणि - रिगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिरिङ्गति
अपिरिङ्गतः
अपिरिङ्गन्ति
मध्यम
अपिरिङ्गसि
अपिरिङ्गथः
अपिरिङ्गथ
उत्तम
अपिरिङ्गामि
अपिरिङ्गावः
अपिरिङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिरिरिङ्ग
अपिरिरिङ्गतुः
अपिरिरिङ्गुः
मध्यम
अपिरिरिङ्गिथ
अपिरिरिङ्गथुः
अपिरिरिङ्ग
उत्तम
अपिरिरिङ्ग
अपिरिरिङ्गिव
अपिरिरिङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिरिङ्गिता
अपिरिङ्गितारौ
अपिरिङ्गितारः
मध्यम
अपिरिङ्गितासि
अपिरिङ्गितास्थः
अपिरिङ्गितास्थ
उत्तम
अपिरिङ्गितास्मि
अपिरिङ्गितास्वः
अपिरिङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिरिङ्गिष्यति
अपिरिङ्गिष्यतः
अपिरिङ्गिष्यन्ति
मध्यम
अपिरिङ्गिष्यसि
अपिरिङ्गिष्यथः
अपिरिङ्गिष्यथ
उत्तम
अपिरिङ्गिष्यामि
अपिरिङ्गिष्यावः
अपिरिङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिरिङ्गतात् / अपिरिङ्गताद् / अपिरिङ्गतु
अपिरिङ्गताम्
अपिरिङ्गन्तु
मध्यम
अपिरिङ्गतात् / अपिरिङ्गताद् / अपिरिङ्ग
अपिरिङ्गतम्
अपिरिङ्गत
उत्तम
अपिरिङ्गाणि
अपिरिङ्गाव
अपिरिङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यरिङ्गत् / अप्यरिङ्गद्
अप्यरिङ्गताम्
अप्यरिङ्गन्
मध्यम
अप्यरिङ्गः
अप्यरिङ्गतम्
अप्यरिङ्गत
उत्तम
अप्यरिङ्गम्
अप्यरिङ्गाव
अप्यरिङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिरिङ्गेत् / अपिरिङ्गेद्
अपिरिङ्गेताम्
अपिरिङ्गेयुः
मध्यम
अपिरिङ्गेः
अपिरिङ्गेतम्
अपिरिङ्गेत
उत्तम
अपिरिङ्गेयम्
अपिरिङ्गेव
अपिरिङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिरिङ्ग्यात् / अपिरिङ्ग्याद्
अपिरिङ्ग्यास्ताम्
अपिरिङ्ग्यासुः
मध्यम
अपिरिङ्ग्याः
अपिरिङ्ग्यास्तम्
अपिरिङ्ग्यास्त
उत्तम
अपिरिङ्ग्यासम्
अपिरिङ्ग्यास्व
अपिरिङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यरिङ्गीत् / अप्यरिङ्गीद्
अप्यरिङ्गिष्टाम्
अप्यरिङ्गिषुः
मध्यम
अप्यरिङ्गीः
अप्यरिङ्गिष्टम्
अप्यरिङ्गिष्ट
उत्तम
अप्यरिङ्गिषम्
अप्यरिङ्गिष्व
अप्यरिङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यरिङ्गिष्यत् / अप्यरिङ्गिष्यद्
अप्यरिङ्गिष्यताम्
अप्यरिङ्गिष्यन्
मध्यम
अप्यरिङ्गिष्यः
अप्यरिङ्गिष्यतम्
अप्यरिङ्गिष्यत
उत्तम
अप्यरिङ्गिष्यम्
अप्यरिङ्गिष्याव
अप्यरिङ्गिष्याम