अपि + रिङ्ग् धातुरूपाणि - रिगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिरिङ्गिता
अपिरिङ्गितारौ
अपिरिङ्गितारः
मध्यम
अपिरिङ्गितासि
अपिरिङ्गितास्थः
अपिरिङ्गितास्थ
उत्तम
अपिरिङ्गितास्मि
अपिरिङ्गितास्वः
अपिरिङ्गितास्मः