अपि + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिरङ्गेत् / अपिरङ्गेद्
अपिरङ्गेताम्
अपिरङ्गेयुः
मध्यम
अपिरङ्गेः
अपिरङ्गेतम्
अपिरङ्गेत
उत्तम
अपिरङ्गेयम्
अपिरङ्गेव
अपिरङ्गेम