अपि + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिरङ्गिष्यति
अपिरङ्गिष्यतः
अपिरङ्गिष्यन्ति
मध्यम
अपिरङ्गिष्यसि
अपिरङ्गिष्यथः
अपिरङ्गिष्यथ
उत्तम
अपिरङ्गिष्यामि
अपिरङ्गिष्यावः
अपिरङ्गिष्यामः