अपि + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्यरङ्गिष्यत् / अप्यरङ्गिष्यद्
अप्यरङ्गिष्यताम्
अप्यरङ्गिष्यन्
मध्यम
अप्यरङ्गिष्यः
अप्यरङ्गिष्यतम्
अप्यरङ्गिष्यत
उत्तम
अप्यरङ्गिष्यम्
अप्यरङ्गिष्याव
अप्यरङ्गिष्याम