अपि + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्यरङ्गीत् / अप्यरङ्गीद्
अप्यरङ्गिष्टाम्
अप्यरङ्गिषुः
मध्यम
अप्यरङ्गीः
अप्यरङ्गिष्टम्
अप्यरङ्गिष्ट
उत्तम
अप्यरङ्गिषम्
अप्यरङ्गिष्व
अप्यरङ्गिष्म