अपि + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिररङ्ग
अपिररङ्गतुः
अपिररङ्गुः
मध्यम
अपिररङ्गिथ
अपिररङ्गथुः
अपिररङ्ग
उत्तम
अपिररङ्ग
अपिररङ्गिव
अपिररङ्गिम