अपि + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिमुङ्खिषीष्ट
अपिमुङ्खिषीयास्ताम्
अपिमुङ्खिषीरन्
मध्यम
अपिमुङ्खिषीष्ठाः
अपिमुङ्खिषीयास्थाम्
अपिमुङ्खिषीध्वम्
उत्तम
अपिमुङ्खिषीय
अपिमुङ्खिषीवहि
अपिमुङ्खिषीमहि