अपि + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिमुङ्खति
अपिमुङ्खतः
अपिमुङ्खन्ति
मध्यम
अपिमुङ्खसि
अपिमुङ्खथः
अपिमुङ्खथ
उत्तम
अपिमुङ्खामि
अपिमुङ्खावः
अपिमुङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिमुमुङ्ख
अपिमुमुङ्खतुः
अपिमुमुङ्खुः
मध्यम
अपिमुमुङ्खिथ
अपिमुमुङ्खथुः
अपिमुमुङ्ख
उत्तम
अपिमुमुङ्ख
अपिमुमुङ्खिव
अपिमुमुङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिमुङ्खिता
अपिमुङ्खितारौ
अपिमुङ्खितारः
मध्यम
अपिमुङ्खितासि
अपिमुङ्खितास्थः
अपिमुङ्खितास्थ
उत्तम
अपिमुङ्खितास्मि
अपिमुङ्खितास्वः
अपिमुङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिमुङ्खिष्यति
अपिमुङ्खिष्यतः
अपिमुङ्खिष्यन्ति
मध्यम
अपिमुङ्खिष्यसि
अपिमुङ्खिष्यथः
अपिमुङ्खिष्यथ
उत्तम
अपिमुङ्खिष्यामि
अपिमुङ्खिष्यावः
अपिमुङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिमुङ्खतात् / अपिमुङ्खताद् / अपिमुङ्खतु
अपिमुङ्खताम्
अपिमुङ्खन्तु
मध्यम
अपिमुङ्खतात् / अपिमुङ्खताद् / अपिमुङ्ख
अपिमुङ्खतम्
अपिमुङ्खत
उत्तम
अपिमुङ्खानि
अपिमुङ्खाव
अपिमुङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यमुङ्खत् / अप्यमुङ्खद्
अप्यमुङ्खताम्
अप्यमुङ्खन्
मध्यम
अप्यमुङ्खः
अप्यमुङ्खतम्
अप्यमुङ्खत
उत्तम
अप्यमुङ्खम्
अप्यमुङ्खाव
अप्यमुङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिमुङ्खेत् / अपिमुङ्खेद्
अपिमुङ्खेताम्
अपिमुङ्खेयुः
मध्यम
अपिमुङ्खेः
अपिमुङ्खेतम्
अपिमुङ्खेत
उत्तम
अपिमुङ्खेयम्
अपिमुङ्खेव
अपिमुङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिमुङ्ख्यात् / अपिमुङ्ख्याद्
अपिमुङ्ख्यास्ताम्
अपिमुङ्ख्यासुः
मध्यम
अपिमुङ्ख्याः
अपिमुङ्ख्यास्तम्
अपिमुङ्ख्यास्त
उत्तम
अपिमुङ्ख्यासम्
अपिमुङ्ख्यास्व
अपिमुङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यमुङ्खीत् / अप्यमुङ्खीद्
अप्यमुङ्खिष्टाम्
अप्यमुङ्खिषुः
मध्यम
अप्यमुङ्खीः
अप्यमुङ्खिष्टम्
अप्यमुङ्खिष्ट
उत्तम
अप्यमुङ्खिषम्
अप्यमुङ्खिष्व
अप्यमुङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यमुङ्खिष्यत् / अप्यमुङ्खिष्यद्
अप्यमुङ्खिष्यताम्
अप्यमुङ्खिष्यन्
मध्यम
अप्यमुङ्खिष्यः
अप्यमुङ्खिष्यतम्
अप्यमुङ्खिष्यत
उत्तम
अप्यमुङ्खिष्यम्
अप्यमुङ्खिष्याव
अप्यमुङ्खिष्याम