अपि + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिमुङ्खेत् / अपिमुङ्खेद्
अपिमुङ्खेताम्
अपिमुङ्खेयुः
मध्यम
अपिमुङ्खेः
अपिमुङ्खेतम्
अपिमुङ्खेत
उत्तम
अपिमुङ्खेयम्
अपिमुङ्खेव
अपिमुङ्खेम