अपि + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिमुङ्खिष्यति
अपिमुङ्खिष्यतः
अपिमुङ्खिष्यन्ति
मध्यम
अपिमुङ्खिष्यसि
अपिमुङ्खिष्यथः
अपिमुङ्खिष्यथ
उत्तम
अपिमुङ्खिष्यामि
अपिमुङ्खिष्यावः
अपिमुङ्खिष्यामः