अपि + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्यमुङ्खत् / अप्यमुङ्खद्
अप्यमुङ्खताम्
अप्यमुङ्खन्
मध्यम
अप्यमुङ्खः
अप्यमुङ्खतम्
अप्यमुङ्खत
उत्तम
अप्यमुङ्खम्
अप्यमुङ्खाव
अप्यमुङ्खाम