अपि + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिनाधते
अपिनाधेते
अपिनाधन्ते
मध्यम
अपिनाधसे
अपिनाधेथे
अपिनाधध्वे
उत्तम
अपिनाधे
अपिनाधावहे
अपिनाधामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिननाधे
अपिननाधाते
अपिननाधिरे
मध्यम
अपिननाधिषे
अपिननाधाथे
अपिननाधिध्वे
उत्तम
अपिननाधे
अपिननाधिवहे
अपिननाधिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिनाधिता
अपिनाधितारौ
अपिनाधितारः
मध्यम
अपिनाधितासे
अपिनाधितासाथे
अपिनाधिताध्वे
उत्तम
अपिनाधिताहे
अपिनाधितास्वहे
अपिनाधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिनाधिष्यते
अपिनाधिष्येते
अपिनाधिष्यन्ते
मध्यम
अपिनाधिष्यसे
अपिनाधिष्येथे
अपिनाधिष्यध्वे
उत्तम
अपिनाधिष्ये
अपिनाधिष्यावहे
अपिनाधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिनाधताम्
अपिनाधेताम्
अपिनाधन्ताम्
मध्यम
अपिनाधस्व
अपिनाधेथाम्
अपिनाधध्वम्
उत्तम
अपिनाधै
अपिनाधावहै
अपिनाधामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यनाधत
अप्यनाधेताम्
अप्यनाधन्त
मध्यम
अप्यनाधथाः
अप्यनाधेथाम्
अप्यनाधध्वम्
उत्तम
अप्यनाधे
अप्यनाधावहि
अप्यनाधामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिनाधेत
अपिनाधेयाताम्
अपिनाधेरन्
मध्यम
अपिनाधेथाः
अपिनाधेयाथाम्
अपिनाधेध्वम्
उत्तम
अपिनाधेय
अपिनाधेवहि
अपिनाधेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिनाधिषीष्ट
अपिनाधिषीयास्ताम्
अपिनाधिषीरन्
मध्यम
अपिनाधिषीष्ठाः
अपिनाधिषीयास्थाम्
अपिनाधिषीध्वम्
उत्तम
अपिनाधिषीय
अपिनाधिषीवहि
अपिनाधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यनाधिष्ट
अप्यनाधिषाताम्
अप्यनाधिषत
मध्यम
अप्यनाधिष्ठाः
अप्यनाधिषाथाम्
अप्यनाधिढ्वम्
उत्तम
अप्यनाधिषि
अप्यनाधिष्वहि
अप्यनाधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यनाधिष्यत
अप्यनाधिष्येताम्
अप्यनाधिष्यन्त
मध्यम
अप्यनाधिष्यथाः
अप्यनाधिष्येथाम्
अप्यनाधिष्यध्वम्
उत्तम
अप्यनाधिष्ये
अप्यनाधिष्यावहि
अप्यनाधिष्यामहि