अपि + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिनङ्खति
अपिनङ्खतः
अपिनङ्खन्ति
मध्यम
अपिनङ्खसि
अपिनङ्खथः
अपिनङ्खथ
उत्तम
अपिनङ्खामि
अपिनङ्खावः
अपिनङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिननङ्ख
अपिननङ्खतुः
अपिननङ्खुः
मध्यम
अपिननङ्खिथ
अपिननङ्खथुः
अपिननङ्ख
उत्तम
अपिननङ्ख
अपिननङ्खिव
अपिननङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिनङ्खिता
अपिनङ्खितारौ
अपिनङ्खितारः
मध्यम
अपिनङ्खितासि
अपिनङ्खितास्थः
अपिनङ्खितास्थ
उत्तम
अपिनङ्खितास्मि
अपिनङ्खितास्वः
अपिनङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिनङ्खिष्यति
अपिनङ्खिष्यतः
अपिनङ्खिष्यन्ति
मध्यम
अपिनङ्खिष्यसि
अपिनङ्खिष्यथः
अपिनङ्खिष्यथ
उत्तम
अपिनङ्खिष्यामि
अपिनङ्खिष्यावः
अपिनङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिनङ्खतात् / अपिनङ्खताद् / अपिनङ्खतु
अपिनङ्खताम्
अपिनङ्खन्तु
मध्यम
अपिनङ्खतात् / अपिनङ्खताद् / अपिनङ्ख
अपिनङ्खतम्
अपिनङ्खत
उत्तम
अपिनङ्खानि
अपिनङ्खाव
अपिनङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यनङ्खत् / अप्यनङ्खद्
अप्यनङ्खताम्
अप्यनङ्खन्
मध्यम
अप्यनङ्खः
अप्यनङ्खतम्
अप्यनङ्खत
उत्तम
अप्यनङ्खम्
अप्यनङ्खाव
अप्यनङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिनङ्खेत् / अपिनङ्खेद्
अपिनङ्खेताम्
अपिनङ्खेयुः
मध्यम
अपिनङ्खेः
अपिनङ्खेतम्
अपिनङ्खेत
उत्तम
अपिनङ्खेयम्
अपिनङ्खेव
अपिनङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिनङ्ख्यात् / अपिनङ्ख्याद्
अपिनङ्ख्यास्ताम्
अपिनङ्ख्यासुः
मध्यम
अपिनङ्ख्याः
अपिनङ्ख्यास्तम्
अपिनङ्ख्यास्त
उत्तम
अपिनङ्ख्यासम्
अपिनङ्ख्यास्व
अपिनङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यनङ्खीत् / अप्यनङ्खीद्
अप्यनङ्खिष्टाम्
अप्यनङ्खिषुः
मध्यम
अप्यनङ्खीः
अप्यनङ्खिष्टम्
अप्यनङ्खिष्ट
उत्तम
अप्यनङ्खिषम्
अप्यनङ्खिष्व
अप्यनङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यनङ्खिष्यत् / अप्यनङ्खिष्यद्
अप्यनङ्खिष्यताम्
अप्यनङ्खिष्यन्
मध्यम
अप्यनङ्खिष्यः
अप्यनङ्खिष्यतम्
अप्यनङ्खिष्यत
उत्तम
अप्यनङ्खिष्यम्
अप्यनङ्खिष्याव
अप्यनङ्खिष्याम