अपि + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिनङ्खेत् / अपिनङ्खेद्
अपिनङ्खेताम्
अपिनङ्खेयुः
मध्यम
अपिनङ्खेः
अपिनङ्खेतम्
अपिनङ्खेत
उत्तम
अपिनङ्खेयम्
अपिनङ्खेव
अपिनङ्खेम