अपि + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्यनङ्खिष्यत् / अप्यनङ्खिष्यद्
अप्यनङ्खिष्यताम्
अप्यनङ्खिष्यन्
मध्यम
अप्यनङ्खिष्यः
अप्यनङ्खिष्यतम्
अप्यनङ्खिष्यत
उत्तम
अप्यनङ्खिष्यम्
अप्यनङ्खिष्याव
अप्यनङ्खिष्याम